A 429-8 Vṛttaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/8
Title: Vṛttaśataka
Dimensions: 23.9 x 10.3 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1821
Acc No.: NAK 5/3325
Remarks:


Reel No. A 429-8 Inventory No. 89375

Title Vṛttaśataka

Author Maheśvarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.3 cm

Folios 9

Lines per Folio 12–13

Foliation figures in the middle right-hand margin on the verso

Date of Copying SAM 1821

Place of Deposit NAK

Accession No. 5/3325

Manuscript Features

a. bha. kṛ. ro. mṛ. etc.

Excerpts

Beginning

|| śrīgurubhyo namaḥ ||

brahmeśacaṃdreṃdradivākarāgni-

vasvādirūpāṇi surasya yasya ||

natvācyutaṃ taṃ vyavahārasidhyai

maheśva(2)ro vṛttaśataṃ karoti || 1 ||

saṃvatsarartv ayanamāsadineśapakṣa-

tithyākhyayogakaraṇāhvayarāśibhānāṃ ||

lagnādibhāvani(3)cayasya ca lokasiddhāḥ

saṃjñās tu vṛttaśatanāmni sadātra vedyāḥ || 2 || (fol. 1v1–3)

End

atha graṃthānukramaṇikā ||

ādau tyājyavi(9)dhis tato tra bhavidhiḥ prokto vidhiḥ saṃskṛter

udvāhāgniparigraho grahavidhir bhūpābhiṣekaḥ kramāt ||

yātrāgoca(10)rasaṃkramādikavidhir devapratiṣṭhāvidhiś

cakre vṛttaśataṃ manorathasuto dṛṣṭvādyaśāstrāṇyadaḥ || 6 || (fol. 9r8–10)

Colophon

iti mahe(11)śvarācāryaviracite vṛttaśate devapratiṣṭhāprakaraṇaṃ || samāpto yaṃ graṃthaḥ || saṃvat 1821 pauṣaśuddha5 gurau likhitaṃ ⟪...............⟫ (fol. 9r10–11)

Microfilm Details

Reel No. A 429/8

Date of Filming 06-10-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r

Catalogued by MS

Date 20-12-2006

Bibliography